paroles de chanson / Ravindra Sathe parole / Ganpati Atharvshirsh lyrics  | ENin English

Paroles de Ganpati Atharvshirsh

Interprète Ravindra Sathe

Paroles de la chanson Ganpati Atharvshirsh par Ravindra Sathe lyrics officiel

Ganpati Atharvshirsh est une chanson en Hindi


वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा
ॐ नमस्ते गणपतये
त्वमेव प्रत्यक्षं तत्त्वमसि
त्वमेव केवलं कर्तासि
त्वमेव केवलं धर्तासि
त्वमेव केवलं हर्तासि
त्वमेव सर्वं खल्विदं ब्रह्मासि
त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
ऋतं वच्मि । सत्यं वच्मि ॥ २ ॥
अव त्वं माम् । अव वक्तारम्
अव श्रोतारम् । अव दातारम्
अव धातारम् । अवानूचानमव शिष्यम्
अव पश्चात्तात् । अव पुरस्तात्
अवोत्तरात्तात् । अव दक्षिणात्तात्
अव चोध्वारात्तात् । अवाधरात्तात्
सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
त्वं वाङ्मयस्त्वं चिन्मयः
त्वमानन्दमयस्त्वं ब्रह्ममयः
त्वं सच्चिदानन्दाद्वितीयोसि
त्वं प्रत्यक्षं ब्रह्मासि
त्वं ज्ञानमयो विज्ञानमयोसि ॥ ४ ॥
सर्वं जगदिदं त्वत्तो जायते
सर्वं जगदिदं त्वत्तस्तिष्ठति
सर्वं जगदिदं त्वयि लयमेष्यति
सर्वं जगदिदं त्वयि प्रत्येति
त्वं भूमिरापोऽनलोऽनिलो नभः
त्वं चत्वारि वाक्पदानि ॥ ५ ॥
त्वं गुणत्रयातीतः
त्वं अवस्थात्रयातीतः
त्वं देहत्रयातीतः
त्वं कालत्रयातीतः
त्वं मूलाधारस्थितोऽसि नित्यम्
त्वं शक्तित्रयात्मकः
त्वां योगिनो ध्यायन्ति नित्यम्
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥ ६ ॥
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्
अनुस्वारः परतरः
अर्धेन्दुलसितम् । तारेण ऋद्धम्
एतत्तव मनुस्वरूपम्
गकारः पूर्वरूपम्
अकारो मध्यरूपम्
अनुस्वारश्चान्त्यरूपम्
बिन्दुरुत्तररूपम्
नादः संधानम्
सांहितासंधिः ॥ ७ ॥
सैषा गणेशविद्या । गणक ऋषिः
निचृद्गायत्री छन्दः
गणपतिर्देवता
ॐ गं गणपतये नमः ॥ ८ ॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्तिः प्रचोदयात् ॥ ९ ॥
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्
रदं च वरदं हस्तैर् बिभ्राणं मूषकध्वजम्
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ १० ॥
सर्वोपाशरहितं देवं शुद्धसत्त्वं गणेश्वरम्
स योऽवेत् स सर्वं सम्प्राप्नोति
स सर्वविद्भवति ।
श्री वरद मुर्तय नमः
Droits parole : paroles officielles sous licence Lyricfind respectant le droit d'auteur.
Reproduction des paroles interdite sans autorisation.

Commentaires sur les paroles de Ganpati Atharvshirsh

Nom/Pseudo
Commentaire
Copyright © 2004-2024 NET VADOR - Tous droits réservés. www.paroles-musique.com
Connexion membre

Se connecter ou créer un compte...

Mot de passe oublié ?
OU
CREER COMPTE
Sélectionnez dans l'ordre suivant :
1| symbole en haut de la loupe
2| symbole en haut de la cible
3| symbole à gauche de la poubelle
grid grid grid
grid grid grid
grid grid grid